वांछित मन्त्र चुनें

याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथु॑:। याभि॑: क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

अंग्रेज़ी लिप्यंतरण

yābhir antakaṁ jasamānam āraṇe bhujyuṁ yābhir avyathibhir jijinvathuḥ | yābhiḥ karkandhuṁ vayyaṁ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam ||

मन्त्र उच्चारण
पद पाठ

याभिः॑। अन्त॑कम्। जस॑मानम्। आ॒ऽअर॑णे। भु॒ज्युम्। याभिः॑। अ॒व्य॒थिऽभिः॑। जि॒जि॒न्वथुः॑। याभिः॑। क॒र्कन्धु॑म्। व॒य्य॑म्। च॒। जिन्व॑थः। ताभिः॑। ऊँ॒ इति॑। सु। ऊ॒तिऽभिः॑। अ॒श्वि॒ना॒। आ। ग॒त॒म् ॥ १.११२.६

ऋग्वेद » मण्डल:1» सूक्त:112» मन्त्र:6 | अष्टक:1» अध्याय:7» वर्ग:34» मन्त्र:1 | मण्डल:1» अनुवाक:16» मन्त्र:6


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (अश्विना) सभा सेना के स्वामी विद्वान् लोगो ! आप (याभिः) जिन (ऊतिभिः) रक्षाओं से (आरणे) सब ओर से युद्ध होने में (अन्तकम्) दुःखों के नाशक और (जसमानम्) शत्रुओं को मारते हुए पुरुष को (याभिः) जिन (अव्यथिभिः) पीड़ारहित आनन्दकारक रक्षाओं से (भुज्युम्) पालनेहारे पुरुष को (जिजिन्वथुः) प्रसन्न करते (च) और (याभिः) जिन रक्षाओं से (कर्कन्धुम्) कारीगरी करनेहारे (वय्यम्) ज्ञाता पुरुष की (जिन्वथः) प्रसन्नता करते हो (ताभिः, उ) उन्हीं रक्षाओं के साथ हम लोगों के प्रति (सु, आ, गतम्) अच्छे प्रकार आइये ॥ ६ ॥
भावार्थभाषाः - रक्षा करनेवाले और अधिष्ठाताओं के बिना योद्धा लोग शत्रुओं के साथ संग्राम में युद्ध करने और प्रजाओं के पालने को समर्थ नहीं हो सकते। जो प्रबन्ध से विद्वानों की रक्षा नहीं करते वे पराजय को प्राप्त होकर राज्य करने को समर्थ नहीं होते ॥ ६ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तौ कीदृशावित्युपदिश्यते ।

अन्वय:

हे अश्विना युवां याभिरूतिभिरारणेऽन्तकं जसमानं याभिरव्यथिभिर्भुज्युं च जिजिन्वथुर्याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरूतिभिरुस्वागतम् ॥ ६ ॥

पदार्थान्वयभाषाः - (याभिः) (अन्तकम्) दुःखनाशकर्त्तारम् (जसमानम्) शत्रून् हिंसन्तम् (आरणे) सर्वतो युद्धभावे (भुज्युम्) पालकम् (याभिः) (अव्यथिभिः) व्यथारहिताभिः (जिजिन्वथुः) प्रीणीथः। अत्र सायणाचार्य्येण भ्रमाल्लिटि मध्यमपुरुषद्विवचनान्तप्रयोगे सिद्धेऽत्यन्ताशुद्धं प्रथमपुरुषबहुवचनान्तं साधितमिति वेद्यम् (याभिः) (कर्कन्धुम्) कर्कान् कारुकानन्तति व्यवहारे बध्नाति तम् (वय्यम्) ज्ञातारम्। अत्र बाहुलकाद्गत्यर्थाद्वयधातोर्यन्प्रत्ययः। (च) (जिन्वथः) तर्प्पयथः (ताभिः) इत्यादि पूर्ववत् ॥ ६ ॥
भावार्थभाषाः - रक्षकैरधिष्ठातृभिश्च विना न खलु योद्धारः शत्रुभिस्सह संग्रामैर्योद्धुं प्रजां पालयितुं च शक्नुन्ति, ये प्रबन्धेन विदुषां रक्षणं न कुर्वन्ति ते पराजयं प्राप्य राज्यं कर्त्तुं न शक्नुवन्ति ॥ ६ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - रक्षक व अधिष्ठाते यांच्याशिवाय योद्धे शत्रूंबरोबर युद्ध करण्यास व प्रजेचे पालन करण्यास समर्थ बनू शकत नाहीत. जे प्रबंधन करून विद्वानांचे रक्षण करीत नाहीत ते पराजित होऊन राज्य करण्यास समर्थ होऊ शकत नाहीत. ॥ ६ ॥